प्रणम्य शिरसा देवं गौरी विनायकम् । भक्तावासं स्मेर नित्यमाय्ः कामार्थसिद्धये ॥१॥ प्रथमं वक्रतुडं च एकदंत द्वितीयकम् । तृतियं कृष्णपिंगात्क्षं गजववत्रं चतुर्थकम् ॥२॥ लंबोदरं पंचम च पष्ठं विकटमेव च । सप्तमं विघ्नराजेंद्रं धूम्रवर्ण तथाष्टमम् ॥३॥ नवमं भाल चंद्रं च दशमं तु विनायकम् । एकादशं गणपतिं द्वादशं […]
आर्यपुत्रं वीरपुत्रं रघुपुत्रं शान्तिदं श्रितपदम्। विनायकं विधायकं विरुधायकं हरिमश्रयामि॥ रघुपतिं राजवंशिं रणचण्ड्रं रामपादपद्मचिन्तनामृतम्। जानकीलालनं जयजय रामं मामकः रामं रणाधिपं भजे॥
श्री लक्ष्मी स्तोत्रं ॐ श्रीं ह्रीं क्लीं ऐं विजय लक्ष्मी रुपिण्यै स्वाहा। ॐ ह्रीं श्रीं क्लीं अद्य क्लीं पूजां कुरु कुरु स्वाहा। ॐ ह्रीं श्रीं क्लीं महालक्ष्म्यै नमः। सर्वाभीष्टफल प्राप्त्यर्थे: ॐ अष्टलक्ष्मी रूपिण्यै स्वाहा। सर्वाभीष्ट शान्त्यर्थे: ॐ अष्टलक्ष्मी प्रसीद प्रसीद स्वाहा। सर्वाभीष्ट सिद्ध्यर्थे: ॐ श्रीं […]