श्री लक्ष्मी माता स्तोत्रं

श्री लक्ष्मी स्तोत्रं

ॐ श्रीं ह्रीं क्लीं ऐं विजय लक्ष्मी रुपिण्यै स्वाहा।

ॐ ह्रीं श्रीं क्लीं अद्य क्लीं पूजां कुरु कुरु स्वाहा।

ॐ ह्रीं श्रीं क्लीं महालक्ष्म्यै नमः।

सर्वाभीष्टफल प्राप्त्यर्थे:

ॐ अष्टलक्ष्मी रूपिण्यै स्वाहा।

सर्वाभीष्ट शान्त्यर्थे:

ॐ अष्टलक्ष्मी प्रसीद प्रसीद स्वाहा।

सर्वाभीष्ट सिद्ध्यर्थे:

ॐ श्रीं ह्रीं क्लीं महालक्ष्म्यै सर्वाभीष्ट सिद्ध्यर्थे नमः।

महालक्ष्मी अष्टकम:

नमस्ते गरुडारूढे कोलासुरविनाशिनि।
सर्वबाधा विनिर्मुक्ते गृहे योऽभ्यधिकं वरे।।

आदित्यप्रिये देवि लक्ष्मीशेषस्थिते नमः।
योगयुक्ते महेशानि रुद्ररूपे नमोस्तु ते।।

सौम्ये सौम्यगुणानये दैत्यसुरविनाशिनि।
कामितार्थप्रदे देवि त्वं वैष्णवीश्रीरुपे नमः।।

एतां सुधां त्रिपुरसुन्दरी भगवती लक्ष्मीर्ब्रह्मण्यै देव्यै नमः।
आगच्छ सर्वसत्त्वेषु लक्ष्मीं रागदर्शनीम्।

त्वया सम्पन्नमनसो भूयो भूयो न जायते।
गतिं त्वं गच्छ सर्वत्र मन्येतां कुरु मेऽन्यतः।।

एवं स्तोत्रं पठन्नित्यं लक्ष्मीं प्राप्नुयान्नरः।
सर्वाभीष्ट फलं प्राप्तुं नित्यमायुः सुखावहम्।